Declension table of ?prathitavat

Deva

NeuterSingularDualPlural
Nominativeprathitavat prathitavantī prathitavatī prathitavanti
Vocativeprathitavat prathitavantī prathitavatī prathitavanti
Accusativeprathitavat prathitavantī prathitavatī prathitavanti
Instrumentalprathitavatā prathitavadbhyām prathitavadbhiḥ
Dativeprathitavate prathitavadbhyām prathitavadbhyaḥ
Ablativeprathitavataḥ prathitavadbhyām prathitavadbhyaḥ
Genitiveprathitavataḥ prathitavatoḥ prathitavatām
Locativeprathitavati prathitavatoḥ prathitavatsu

Adverb -prathitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria