Declension table of ?prathitavat

Deva

MasculineSingularDualPlural
Nominativeprathitavān prathitavantau prathitavantaḥ
Vocativeprathitavan prathitavantau prathitavantaḥ
Accusativeprathitavantam prathitavantau prathitavataḥ
Instrumentalprathitavatā prathitavadbhyām prathitavadbhiḥ
Dativeprathitavate prathitavadbhyām prathitavadbhyaḥ
Ablativeprathitavataḥ prathitavadbhyām prathitavadbhyaḥ
Genitiveprathitavataḥ prathitavatoḥ prathitavatām
Locativeprathitavati prathitavatoḥ prathitavatsu

Compound prathitavat -

Adverb -prathitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria