Declension table of ?prathiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprathiṣyamāṇā prathiṣyamāṇe prathiṣyamāṇāḥ
Vocativeprathiṣyamāṇe prathiṣyamāṇe prathiṣyamāṇāḥ
Accusativeprathiṣyamāṇām prathiṣyamāṇe prathiṣyamāṇāḥ
Instrumentalprathiṣyamāṇayā prathiṣyamāṇābhyām prathiṣyamāṇābhiḥ
Dativeprathiṣyamāṇāyai prathiṣyamāṇābhyām prathiṣyamāṇābhyaḥ
Ablativeprathiṣyamāṇāyāḥ prathiṣyamāṇābhyām prathiṣyamāṇābhyaḥ
Genitiveprathiṣyamāṇāyāḥ prathiṣyamāṇayoḥ prathiṣyamāṇānām
Locativeprathiṣyamāṇāyām prathiṣyamāṇayoḥ prathiṣyamāṇāsu

Adverb -prathiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria