Declension table of ?prathiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeprathiṣyamāṇaḥ prathiṣyamāṇau prathiṣyamāṇāḥ
Vocativeprathiṣyamāṇa prathiṣyamāṇau prathiṣyamāṇāḥ
Accusativeprathiṣyamāṇam prathiṣyamāṇau prathiṣyamāṇān
Instrumentalprathiṣyamāṇena prathiṣyamāṇābhyām prathiṣyamāṇaiḥ prathiṣyamāṇebhiḥ
Dativeprathiṣyamāṇāya prathiṣyamāṇābhyām prathiṣyamāṇebhyaḥ
Ablativeprathiṣyamāṇāt prathiṣyamāṇābhyām prathiṣyamāṇebhyaḥ
Genitiveprathiṣyamāṇasya prathiṣyamāṇayoḥ prathiṣyamāṇānām
Locativeprathiṣyamāṇe prathiṣyamāṇayoḥ prathiṣyamāṇeṣu

Compound prathiṣyamāṇa -

Adverb -prathiṣyamāṇam -prathiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria