Declension table of ?prathayiṣyat

Deva

MasculineSingularDualPlural
Nominativeprathayiṣyan prathayiṣyantau prathayiṣyantaḥ
Vocativeprathayiṣyan prathayiṣyantau prathayiṣyantaḥ
Accusativeprathayiṣyantam prathayiṣyantau prathayiṣyataḥ
Instrumentalprathayiṣyatā prathayiṣyadbhyām prathayiṣyadbhiḥ
Dativeprathayiṣyate prathayiṣyadbhyām prathayiṣyadbhyaḥ
Ablativeprathayiṣyataḥ prathayiṣyadbhyām prathayiṣyadbhyaḥ
Genitiveprathayiṣyataḥ prathayiṣyatoḥ prathayiṣyatām
Locativeprathayiṣyati prathayiṣyatoḥ prathayiṣyatsu

Compound prathayiṣyat -

Adverb -prathayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria