Declension table of ?prathayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeprathayiṣyantī prathayiṣyantyau prathayiṣyantyaḥ
Vocativeprathayiṣyanti prathayiṣyantyau prathayiṣyantyaḥ
Accusativeprathayiṣyantīm prathayiṣyantyau prathayiṣyantīḥ
Instrumentalprathayiṣyantyā prathayiṣyantībhyām prathayiṣyantībhiḥ
Dativeprathayiṣyantyai prathayiṣyantībhyām prathayiṣyantībhyaḥ
Ablativeprathayiṣyantyāḥ prathayiṣyantībhyām prathayiṣyantībhyaḥ
Genitiveprathayiṣyantyāḥ prathayiṣyantyoḥ prathayiṣyantīnām
Locativeprathayiṣyantyām prathayiṣyantyoḥ prathayiṣyantīṣu

Compound prathayiṣyanti - prathayiṣyantī -

Adverb -prathayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria