Declension table of ?prathayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprathayiṣyamāṇā prathayiṣyamāṇe prathayiṣyamāṇāḥ
Vocativeprathayiṣyamāṇe prathayiṣyamāṇe prathayiṣyamāṇāḥ
Accusativeprathayiṣyamāṇām prathayiṣyamāṇe prathayiṣyamāṇāḥ
Instrumentalprathayiṣyamāṇayā prathayiṣyamāṇābhyām prathayiṣyamāṇābhiḥ
Dativeprathayiṣyamāṇāyai prathayiṣyamāṇābhyām prathayiṣyamāṇābhyaḥ
Ablativeprathayiṣyamāṇāyāḥ prathayiṣyamāṇābhyām prathayiṣyamāṇābhyaḥ
Genitiveprathayiṣyamāṇāyāḥ prathayiṣyamāṇayoḥ prathayiṣyamāṇānām
Locativeprathayiṣyamāṇāyām prathayiṣyamāṇayoḥ prathayiṣyamāṇāsu

Adverb -prathayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria