Declension table of ?prathayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeprathayiṣyamāṇam prathayiṣyamāṇe prathayiṣyamāṇāni
Vocativeprathayiṣyamāṇa prathayiṣyamāṇe prathayiṣyamāṇāni
Accusativeprathayiṣyamāṇam prathayiṣyamāṇe prathayiṣyamāṇāni
Instrumentalprathayiṣyamāṇena prathayiṣyamāṇābhyām prathayiṣyamāṇaiḥ
Dativeprathayiṣyamāṇāya prathayiṣyamāṇābhyām prathayiṣyamāṇebhyaḥ
Ablativeprathayiṣyamāṇāt prathayiṣyamāṇābhyām prathayiṣyamāṇebhyaḥ
Genitiveprathayiṣyamāṇasya prathayiṣyamāṇayoḥ prathayiṣyamāṇānām
Locativeprathayiṣyamāṇe prathayiṣyamāṇayoḥ prathayiṣyamāṇeṣu

Compound prathayiṣyamāṇa -

Adverb -prathayiṣyamāṇam -prathayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria