सुबन्तावली ?प्रथमरात्र

Roma

पुमान्एकद्विबहु
प्रथमाप्रथमरात्रः प्रथमरात्रौ प्रथमरात्राः
सम्बोधनम्प्रथमरात्र प्रथमरात्रौ प्रथमरात्राः
द्वितीयाप्रथमरात्रम् प्रथमरात्रौ प्रथमरात्रान्
तृतीयाप्रथमरात्रेण प्रथमरात्राभ्याम् प्रथमरात्रैः प्रथमरात्रेभिः
चतुर्थीप्रथमरात्राय प्रथमरात्राभ्याम् प्रथमरात्रेभ्यः
पञ्चमीप्रथमरात्रात् प्रथमरात्राभ्याम् प्रथमरात्रेभ्यः
षष्ठीप्रथमरात्रस्य प्रथमरात्रयोः प्रथमरात्राणाम्
सप्तमीप्रथमरात्रे प्रथमरात्रयोः प्रथमरात्रेषु

समास प्रथमरात्र

अव्यय ॰प्रथमरात्रम् ॰प्रथमरात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria