सुबन्तावली ?प्रथमप्लुता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रथमप्लुता प्रथमप्लुते प्रथमप्लुताः
सम्बोधनम्प्रथमप्लुते प्रथमप्लुते प्रथमप्लुताः
द्वितीयाप्रथमप्लुताम् प्रथमप्लुते प्रथमप्लुताः
तृतीयाप्रथमप्लुतया प्रथमप्लुताभ्याम् प्रथमप्लुताभिः
चतुर्थीप्रथमप्लुतायै प्रथमप्लुताभ्याम् प्रथमप्लुताभ्यः
पञ्चमीप्रथमप्लुतायाः प्रथमप्लुताभ्याम् प्रथमप्लुताभ्यः
षष्ठीप्रथमप्लुतायाः प्रथमप्लुतयोः प्रथमप्लुतानाम्
सप्तमीप्रथमप्लुतायाम् प्रथमप्लुतयोः प्रथमप्लुतासु

अव्यय ॰प्रथमप्लुतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria