सुबन्तावली ?प्रथममञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रथममञ्जरी प्रथममञ्जर्यौ प्रथममञ्जर्यः
सम्बोधनम्प्रथममञ्जरि प्रथममञ्जर्यौ प्रथममञ्जर्यः
द्वितीयाप्रथममञ्जरीम् प्रथममञ्जर्यौ प्रथममञ्जरीः
तृतीयाप्रथममञ्जर्या प्रथममञ्जरीभ्याम् प्रथममञ्जरीभिः
चतुर्थीप्रथममञ्जर्यै प्रथममञ्जरीभ्याम् प्रथममञ्जरीभ्यः
पञ्चमीप्रथममञ्जर्याः प्रथममञ्जरीभ्याम् प्रथममञ्जरीभ्यः
षष्ठीप्रथममञ्जर्याः प्रथममञ्जर्योः प्रथममञ्जरीणाम्
सप्तमीप्रथममञ्जर्याम् प्रथममञ्जर्योः प्रथममञ्जरीषु

समास प्रथममञ्जरि प्रथममञ्जरी

अव्यय ॰प्रथममञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria