सुबन्तावली ?प्रथमकुसुम

Roma

पुमान्एकद्विबहु
प्रथमाप्रथमकुसुमः प्रथमकुसुमौ प्रथमकुसुमाः
सम्बोधनम्प्रथमकुसुम प्रथमकुसुमौ प्रथमकुसुमाः
द्वितीयाप्रथमकुसुमम् प्रथमकुसुमौ प्रथमकुसुमान्
तृतीयाप्रथमकुसुमेन प्रथमकुसुमाभ्याम् प्रथमकुसुमैः प्रथमकुसुमेभिः
चतुर्थीप्रथमकुसुमाय प्रथमकुसुमाभ्याम् प्रथमकुसुमेभ्यः
पञ्चमीप्रथमकुसुमात् प्रथमकुसुमाभ्याम् प्रथमकुसुमेभ्यः
षष्ठीप्रथमकुसुमस्य प्रथमकुसुमयोः प्रथमकुसुमानाम्
सप्तमीप्रथमकुसुमे प्रथमकुसुमयोः प्रथमकुसुमेषु

समास प्रथमकुसुम

अव्यय ॰प्रथमकुसुमम् ॰प्रथमकुसुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria