सुबन्तावली ?प्रथमभाज्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रथमभाक् प्रथमभाजी प्रथमभाञ्जि
सम्बोधनम्प्रथमभाक् प्रथमभाजी प्रथमभाञ्जि
द्वितीयाप्रथमभाक् प्रथमभाजी प्रथमभाञ्जि
तृतीयाप्रथमभाजा प्रथमभाग्भ्याम् प्रथमभाग्भिः
चतुर्थीप्रथमभाजे प्रथमभाग्भ्याम् प्रथमभाग्भ्यः
पञ्चमीप्रथमभाजः प्रथमभाग्भ्याम् प्रथमभाग्भ्यः
षष्ठीप्रथमभाजः प्रथमभाजोः प्रथमभाजाम्
सप्तमीप्रथमभाजि प्रथमभाजोः प्रथमभाक्षु

समास प्रथमभाक्

अव्यय ॰प्रथमभाक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria