सुबन्तावली ?प्रतवस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रतवत् प्रतोषी प्रतवांसि
सम्बोधनम्प्रतवत् प्रतोषी प्रतवांसि
द्वितीयाप्रतवत् प्रतोषी प्रतवांसि
तृतीयाप्रतोषा प्रतवद्भ्याम् प्रतवद्भिः
चतुर्थीप्रतोषे प्रतवद्भ्याम् प्रतवद्भ्यः
पञ्चमीप्रतोषः प्रतवद्भ्याम् प्रतवद्भ्यः
षष्ठीप्रतोषः प्रतोषोः प्रतोषाम्
सप्तमीप्रतोषि प्रतोषोः प्रतवत्सु

समास प्रतवत्

अव्यय ॰प्रतवत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria