सुबन्तावली ?प्रततामह

Roma

पुमान्एकद्विबहु
प्रथमाप्रततामहः प्रततामहौ प्रततामहाः
सम्बोधनम्प्रततामह प्रततामहौ प्रततामहाः
द्वितीयाप्रततामहम् प्रततामहौ प्रततामहान्
तृतीयाप्रततामहेन प्रततामहाभ्याम् प्रततामहैः प्रततामहेभिः
चतुर्थीप्रततामहाय प्रततामहाभ्याम् प्रततामहेभ्यः
पञ्चमीप्रततामहात् प्रततामहाभ्याम् प्रततामहेभ्यः
षष्ठीप्रततामहस्य प्रततामहयोः प्रततामहानाम्
सप्तमीप्रततामहे प्रततामहयोः प्रततामहेषु

समास प्रततामह

अव्यय ॰प्रततामहम् ॰प्रततामहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria