सुबन्तावली ?प्रतरण

Roma

पुमान्एकद्विबहु
प्रथमाप्रतरणः प्रतरणौ प्रतरणाः
सम्बोधनम्प्रतरण प्रतरणौ प्रतरणाः
द्वितीयाप्रतरणम् प्रतरणौ प्रतरणान्
तृतीयाप्रतरणेन प्रतरणाभ्याम् प्रतरणैः प्रतरणेभिः
चतुर्थीप्रतरणाय प्रतरणाभ्याम् प्रतरणेभ्यः
पञ्चमीप्रतरणात् प्रतरणाभ्याम् प्रतरणेभ्यः
षष्ठीप्रतरणस्य प्रतरणयोः प्रतरणानाम्
सप्तमीप्रतरणे प्रतरणयोः प्रतरणेषु

समास प्रतरण

अव्यय ॰प्रतरणम् ॰प्रतरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria