सुबन्तावली ?प्रतपत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रतपत् प्रतपन्ती प्रतपती प्रतपन्ति
सम्बोधनम्प्रतपत् प्रतपन्ती प्रतपती प्रतपन्ति
द्वितीयाप्रतपत् प्रतपन्ती प्रतपती प्रतपन्ति
तृतीयाप्रतपता प्रतपद्भ्याम् प्रतपद्भिः
चतुर्थीप्रतपते प्रतपद्भ्याम् प्रतपद्भ्यः
पञ्चमीप्रतपतः प्रतपद्भ्याम् प्रतपद्भ्यः
षष्ठीप्रतपतः प्रतपतोः प्रतपताम्
सप्तमीप्रतपति प्रतपतोः प्रतपत्सु

अव्यय ॰प्रतपतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria