सुबन्तावली ?प्रतपत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रतपन् प्रतपन्तौ प्रतपन्तः
सम्बोधनम्प्रतपन् प्रतपन्तौ प्रतपन्तः
द्वितीयाप्रतपन्तम् प्रतपन्तौ प्रतपतः
तृतीयाप्रतपता प्रतपद्भ्याम् प्रतपद्भिः
चतुर्थीप्रतपते प्रतपद्भ्याम् प्रतपद्भ्यः
पञ्चमीप्रतपतः प्रतपद्भ्याम् प्रतपद्भ्यः
षष्ठीप्रतपतः प्रतपतोः प्रतपताम्
सप्तमीप्रतपति प्रतपतोः प्रतपत्सु

समास प्रतपत्

अव्यय ॰प्रतपन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria