सुबन्तावली ?प्रतपन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतपन्ती प्रतपन्त्यौ प्रतपन्त्यः
सम्बोधनम्प्रतपन्ति प्रतपन्त्यौ प्रतपन्त्यः
द्वितीयाप्रतपन्तीम् प्रतपन्त्यौ प्रतपन्तीः
तृतीयाप्रतपन्त्या प्रतपन्तीभ्याम् प्रतपन्तीभिः
चतुर्थीप्रतपन्त्यै प्रतपन्तीभ्याम् प्रतपन्तीभ्यः
पञ्चमीप्रतपन्त्याः प्रतपन्तीभ्याम् प्रतपन्तीभ्यः
षष्ठीप्रतपन्त्याः प्रतपन्त्योः प्रतपन्तीनाम्
सप्तमीप्रतपन्त्याम् प्रतपन्त्योः प्रतपन्तीषु

समास प्रतपन्ति प्रतपन्ती

अव्यय ॰प्रतपन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria