सुबन्तावली ?प्रतमक

Roma

पुमान्एकद्विबहु
प्रथमाप्रतमकः प्रतमकौ प्रतमकाः
सम्बोधनम्प्रतमक प्रतमकौ प्रतमकाः
द्वितीयाप्रतमकम् प्रतमकौ प्रतमकान्
तृतीयाप्रतमकेन प्रतमकाभ्याम् प्रतमकैः प्रतमकेभिः
चतुर्थीप्रतमकाय प्रतमकाभ्याम् प्रतमकेभ्यः
पञ्चमीप्रतमकात् प्रतमकाभ्याम् प्रतमकेभ्यः
षष्ठीप्रतमकस्य प्रतमकयोः प्रतमकानाम्
सप्तमीप्रतमके प्रतमकयोः प्रतमकेषु

समास प्रतमक

अव्यय ॰प्रतमकम् ॰प्रतमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria