सुबन्तावली ?प्रतल

Roma

पुमान्एकद्विबहु
प्रथमाप्रतलः प्रतलौ प्रतलाः
सम्बोधनम्प्रतल प्रतलौ प्रतलाः
द्वितीयाप्रतलम् प्रतलौ प्रतलान्
तृतीयाप्रतलेन प्रतलाभ्याम् प्रतलैः प्रतलेभिः
चतुर्थीप्रतलाय प्रतलाभ्याम् प्रतलेभ्यः
पञ्चमीप्रतलात् प्रतलाभ्याम् प्रतलेभ्यः
षष्ठीप्रतलस्य प्रतलयोः प्रतलानाम्
सप्तमीप्रतले प्रतलयोः प्रतलेषु

समास प्रतल

अव्यय ॰प्रतलम् ॰प्रतलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria