सुबन्तावली ?प्रतक्वना

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतक्वना प्रतक्वने प्रतक्वनाः
सम्बोधनम्प्रतक्वने प्रतक्वने प्रतक्वनाः
द्वितीयाप्रतक्वनाम् प्रतक्वने प्रतक्वनाः
तृतीयाप्रतक्वनया प्रतक्वनाभ्याम् प्रतक्वनाभिः
चतुर्थीप्रतक्वनायै प्रतक्वनाभ्याम् प्रतक्वनाभ्यः
पञ्चमीप्रतक्वनायाः प्रतक्वनाभ्याम् प्रतक्वनाभ्यः
षष्ठीप्रतक्वनायाः प्रतक्वनयोः प्रतक्वनानाम्
सप्तमीप्रतक्वनायाम् प्रतक्वनयोः प्रतक्वनासु

अव्यय ॰प्रतक्वनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria