सुबन्तावली ?प्रतद्वसु

Roma

पुमान्एकद्विबहु
प्रथमाप्रतद्वसुः प्रतद्वसू प्रतद्वसवः
सम्बोधनम्प्रतद्वसो प्रतद्वसू प्रतद्वसवः
द्वितीयाप्रतद्वसुम् प्रतद्वसू प्रतद्वसून्
तृतीयाप्रतद्वसुना प्रतद्वसुभ्याम् प्रतद्वसुभिः
चतुर्थीप्रतद्वसवे प्रतद्वसुभ्याम् प्रतद्वसुभ्यः
पञ्चमीप्रतद्वसोः प्रतद्वसुभ्याम् प्रतद्वसुभ्यः
षष्ठीप्रतद्वसोः प्रतद्वस्वोः प्रतद्वसूनाम्
सप्तमीप्रतद्वसौ प्रतद्वस्वोः प्रतद्वसुषु

समास प्रतद्वसु

अव्यय ॰प्रतद्वसु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria