Declension table of pratāraka

Deva

NeuterSingularDualPlural
Nominativepratārakam pratārake pratārakāṇi
Vocativepratāraka pratārake pratārakāṇi
Accusativepratārakam pratārake pratārakāṇi
Instrumentalpratārakeṇa pratārakābhyām pratārakaiḥ
Dativepratārakāya pratārakābhyām pratārakebhyaḥ
Ablativepratārakāt pratārakābhyām pratārakebhyaḥ
Genitivepratārakasya pratārakayoḥ pratārakāṇām
Locativepratārake pratārakayoḥ pratārakeṣu

Compound pratāraka -

Adverb -pratārakam -pratārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria