Declension table of ?pratāraṇīya

Deva

NeuterSingularDualPlural
Nominativepratāraṇīyam pratāraṇīye pratāraṇīyāni
Vocativepratāraṇīya pratāraṇīye pratāraṇīyāni
Accusativepratāraṇīyam pratāraṇīye pratāraṇīyāni
Instrumentalpratāraṇīyena pratāraṇīyābhyām pratāraṇīyaiḥ
Dativepratāraṇīyāya pratāraṇīyābhyām pratāraṇīyebhyaḥ
Ablativepratāraṇīyāt pratāraṇīyābhyām pratāraṇīyebhyaḥ
Genitivepratāraṇīyasya pratāraṇīyayoḥ pratāraṇīyānām
Locativepratāraṇīye pratāraṇīyayoḥ pratāraṇīyeṣu

Compound pratāraṇīya -

Adverb -pratāraṇīyam -pratāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria