सुबन्तावली ?प्रतापनृसिंह

Roma

पुमान्एकद्विबहु
प्रथमाप्रतापनृसिंहः प्रतापनृसिंहौ प्रतापनृसिंहाः
सम्बोधनम्प्रतापनृसिंह प्रतापनृसिंहौ प्रतापनृसिंहाः
द्वितीयाप्रतापनृसिंहम् प्रतापनृसिंहौ प्रतापनृसिंहान्
तृतीयाप्रतापनृसिंहेन प्रतापनृसिंहाभ्याम् प्रतापनृसिंहैः प्रतापनृसिंहेभिः
चतुर्थीप्रतापनृसिंहाय प्रतापनृसिंहाभ्याम् प्रतापनृसिंहेभ्यः
पञ्चमीप्रतापनृसिंहात् प्रतापनृसिंहाभ्याम् प्रतापनृसिंहेभ्यः
षष्ठीप्रतापनृसिंहस्य प्रतापनृसिंहयोः प्रतापनृसिंहानाम्
सप्तमीप्रतापनृसिंहे प्रतापनृसिंहयोः प्रतापनृसिंहेषु

समास प्रतापनृसिंह

अव्यय ॰प्रतापनृसिंहम् ॰प्रतापनृसिंहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria