सुबन्तावली ?प्रतट

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रतटम् प्रतटे प्रतटानि
सम्बोधनम्प्रतट प्रतटे प्रतटानि
द्वितीयाप्रतटम् प्रतटे प्रतटानि
तृतीयाप्रतटेन प्रतटाभ्याम् प्रतटैः
चतुर्थीप्रतटाय प्रतटाभ्याम् प्रतटेभ्यः
पञ्चमीप्रतटात् प्रतटाभ्याम् प्रतटेभ्यः
षष्ठीप्रतटस्य प्रतटयोः प्रतटानाम्
सप्तमीप्रतटे प्रतटयोः प्रतटेषु

समास प्रतट

अव्यय ॰प्रतटम् ॰प्रतटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria