Declension table of prastuti

Deva

FeminineSingularDualPlural
Nominativeprastutiḥ prastutī prastutayaḥ
Vocativeprastute prastutī prastutayaḥ
Accusativeprastutim prastutī prastutīḥ
Instrumentalprastutyā prastutibhyām prastutibhiḥ
Dativeprastutyai prastutaye prastutibhyām prastutibhyaḥ
Ablativeprastutyāḥ prastuteḥ prastutibhyām prastutibhyaḥ
Genitiveprastutyāḥ prastuteḥ prastutyoḥ prastutīnām
Locativeprastutyām prastutau prastutyoḥ prastutiṣu

Compound prastuti -

Adverb -prastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria