Declension table of ?prastutā

Deva

FeminineSingularDualPlural
Nominativeprastutā prastute prastutāḥ
Vocativeprastute prastute prastutāḥ
Accusativeprastutām prastute prastutāḥ
Instrumentalprastutayā prastutābhyām prastutābhiḥ
Dativeprastutāyai prastutābhyām prastutābhyaḥ
Ablativeprastutāyāḥ prastutābhyām prastutābhyaḥ
Genitiveprastutāyāḥ prastutayoḥ prastutānām
Locativeprastutāyām prastutayoḥ prastutāsu

Adverb -prastutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria