Declension table of prasthiti

Deva

FeminineSingularDualPlural
Nominativeprasthitiḥ prasthitī prasthitayaḥ
Vocativeprasthite prasthitī prasthitayaḥ
Accusativeprasthitim prasthitī prasthitīḥ
Instrumentalprasthityā prasthitibhyām prasthitibhiḥ
Dativeprasthityai prasthitaye prasthitibhyām prasthitibhyaḥ
Ablativeprasthityāḥ prasthiteḥ prasthitibhyām prasthitibhyaḥ
Genitiveprasthityāḥ prasthiteḥ prasthityoḥ prasthitīnām
Locativeprasthityām prasthitau prasthityoḥ prasthitiṣu

Compound prasthiti -

Adverb -prasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria