Declension table of prasthātṛ

Deva

MasculineSingularDualPlural
Nominativeprasthātā prasthātārau prasthātāraḥ
Vocativeprasthātaḥ prasthātārau prasthātāraḥ
Accusativeprasthātāram prasthātārau prasthātṝn
Instrumentalprasthātrā prasthātṛbhyām prasthātṛbhiḥ
Dativeprasthātre prasthātṛbhyām prasthātṛbhyaḥ
Ablativeprasthātuḥ prasthātṛbhyām prasthātṛbhyaḥ
Genitiveprasthātuḥ prasthātroḥ prasthātṝṇām
Locativeprasthātari prasthātroḥ prasthātṛṣu

Compound prasthātṛ -

Adverb -prasthātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria