Declension table of ?prasthāpita

Deva

MasculineSingularDualPlural
Nominativeprasthāpitaḥ prasthāpitau prasthāpitāḥ
Vocativeprasthāpita prasthāpitau prasthāpitāḥ
Accusativeprasthāpitam prasthāpitau prasthāpitān
Instrumentalprasthāpitena prasthāpitābhyām prasthāpitaiḥ prasthāpitebhiḥ
Dativeprasthāpitāya prasthāpitābhyām prasthāpitebhyaḥ
Ablativeprasthāpitāt prasthāpitābhyām prasthāpitebhyaḥ
Genitiveprasthāpitasya prasthāpitayoḥ prasthāpitānām
Locativeprasthāpite prasthāpitayoḥ prasthāpiteṣu

Compound prasthāpita -

Adverb -prasthāpitam -prasthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria