सुबन्तावली ?प्रस्थानविक्लवगति आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रस्थानविक्लवगति आ प्रस्थानविक्लवगति ए प्रस्थानविक्लवगति आः
सम्बोधनम्प्रस्थानविक्लवगति ए प्रस्थानविक्लवगति ए प्रस्थानविक्लवगति आः
द्वितीयाप्रस्थानविक्लवगति आम् प्रस्थानविक्लवगति ए प्रस्थानविक्लवगति आः
तृतीयाप्रस्थानविक्लवगति अया प्रस्थानविक्लवगति आभ्याम् प्रस्थानविक्लवगति आभिः
चतुर्थीप्रस्थानविक्लवगति आयै प्रस्थानविक्लवगति आभ्याम् प्रस्थानविक्लवगति आभ्यः
पञ्चमीप्रस्थानविक्लवगति आयाः प्रस्थानविक्लवगति आभ्याम् प्रस्थानविक्लवगति आभ्यः
षष्ठीप्रस्थानविक्लवगति आयाः प्रस्थानविक्लवगति अयोः प्रस्थानविक्लवगति आनाम्
सप्तमीप्रस्थानविक्लवगति आयाम् प्रस्थानविक्लवगति अयोः प्रस्थानविक्लवगति आसु

अव्यय ॰प्रस्थानविक्लवगति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria