सुबन्तावली ?प्रस्थानविक्लवगति

Roma

पुमान्एकद्विबहु
प्रथमाप्रस्थानविक्लवगतिः प्रस्थानविक्लवगती प्रस्थानविक्लवगतयः
सम्बोधनम्प्रस्थानविक्लवगते प्रस्थानविक्लवगती प्रस्थानविक्लवगतयः
द्वितीयाप्रस्थानविक्लवगतिम् प्रस्थानविक्लवगती प्रस्थानविक्लवगतीन्
तृतीयाप्रस्थानविक्लवगतिना प्रस्थानविक्लवगतिभ्याम् प्रस्थानविक्लवगतिभिः
चतुर्थीप्रस्थानविक्लवगतये प्रस्थानविक्लवगतिभ्याम् प्रस्थानविक्लवगतिभ्यः
पञ्चमीप्रस्थानविक्लवगतेः प्रस्थानविक्लवगतिभ्याम् प्रस्थानविक्लवगतिभ्यः
षष्ठीप्रस्थानविक्लवगतेः प्रस्थानविक्लवगत्योः प्रस्थानविक्लवगतीनाम्
सप्तमीप्रस्थानविक्लवगतौ प्रस्थानविक्लवगत्योः प्रस्थानविक्लवगतिषु

समास प्रस्थानविक्लवगति

अव्यय ॰प्रस्थानविक्लवगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria