Declension table of prasthānabheda

Deva

MasculineSingularDualPlural
Nominativeprasthānabhedaḥ prasthānabhedau prasthānabhedāḥ
Vocativeprasthānabheda prasthānabhedau prasthānabhedāḥ
Accusativeprasthānabhedam prasthānabhedau prasthānabhedān
Instrumentalprasthānabhedena prasthānabhedābhyām prasthānabhedaiḥ
Dativeprasthānabhedāya prasthānabhedābhyām prasthānabhedebhyaḥ
Ablativeprasthānabhedāt prasthānabhedābhyām prasthānabhedebhyaḥ
Genitiveprasthānabhedasya prasthānabhedayoḥ prasthānabhedānām
Locativeprasthānabhede prasthānabhedayoḥ prasthānabhedeṣu

Compound prasthānabheda -

Adverb -prasthānabhedam -prasthānabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria