सुबन्तावली ?प्रस्तब्धगात्र

Roma

पुमान्एकद्विबहु
प्रथमाप्रस्तब्धगात्रः प्रस्तब्धगात्रौ प्रस्तब्धगात्राः
सम्बोधनम्प्रस्तब्धगात्र प्रस्तब्धगात्रौ प्रस्तब्धगात्राः
द्वितीयाप्रस्तब्धगात्रम् प्रस्तब्धगात्रौ प्रस्तब्धगात्रान्
तृतीयाप्रस्तब्धगात्रेण प्रस्तब्धगात्राभ्याम् प्रस्तब्धगात्रैः प्रस्तब्धगात्रेभिः
चतुर्थीप्रस्तब्धगात्राय प्रस्तब्धगात्राभ्याम् प्रस्तब्धगात्रेभ्यः
पञ्चमीप्रस्तब्धगात्रात् प्रस्तब्धगात्राभ्याम् प्रस्तब्धगात्रेभ्यः
षष्ठीप्रस्तब्धगात्रस्य प्रस्तब्धगात्रयोः प्रस्तब्धगात्राणाम्
सप्तमीप्रस्तब्धगात्रे प्रस्तब्धगात्रयोः प्रस्तब्धगात्रेषु

समास प्रस्तब्धगात्र

अव्यय ॰प्रस्तब्धगात्रम् ॰प्रस्तब्धगात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria