Declension table of ?prastāvasadṛśā

Deva

FeminineSingularDualPlural
Nominativeprastāvasadṛśā prastāvasadṛśe prastāvasadṛśāḥ
Vocativeprastāvasadṛśe prastāvasadṛśe prastāvasadṛśāḥ
Accusativeprastāvasadṛśām prastāvasadṛśe prastāvasadṛśāḥ
Instrumentalprastāvasadṛśayā prastāvasadṛśābhyām prastāvasadṛśābhiḥ
Dativeprastāvasadṛśāyai prastāvasadṛśābhyām prastāvasadṛśābhyaḥ
Ablativeprastāvasadṛśāyāḥ prastāvasadṛśābhyām prastāvasadṛśābhyaḥ
Genitiveprastāvasadṛśāyāḥ prastāvasadṛśayoḥ prastāvasadṛśānām
Locativeprastāvasadṛśāyām prastāvasadṛśayoḥ prastāvasadṛśāsu

Adverb -prastāvasadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria