Declension table of prastāvasadṛśa

Deva

MasculineSingularDualPlural
Nominativeprastāvasadṛśaḥ prastāvasadṛśau prastāvasadṛśāḥ
Vocativeprastāvasadṛśa prastāvasadṛśau prastāvasadṛśāḥ
Accusativeprastāvasadṛśam prastāvasadṛśau prastāvasadṛśān
Instrumentalprastāvasadṛśena prastāvasadṛśābhyām prastāvasadṛśaiḥ prastāvasadṛśebhiḥ
Dativeprastāvasadṛśāya prastāvasadṛśābhyām prastāvasadṛśebhyaḥ
Ablativeprastāvasadṛśāt prastāvasadṛśābhyām prastāvasadṛśebhyaḥ
Genitiveprastāvasadṛśasya prastāvasadṛśayoḥ prastāvasadṛśānām
Locativeprastāvasadṛśe prastāvasadṛśayoḥ prastāvasadṛśeṣu

Compound prastāvasadṛśa -

Adverb -prastāvasadṛśam -prastāvasadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria