Declension table of prastāva

Deva

MasculineSingularDualPlural
Nominativeprastāvaḥ prastāvau prastāvāḥ
Vocativeprastāva prastāvau prastāvāḥ
Accusativeprastāvam prastāvau prastāvān
Instrumentalprastāvena prastāvābhyām prastāvaiḥ prastāvebhiḥ
Dativeprastāvāya prastāvābhyām prastāvebhyaḥ
Ablativeprastāvāt prastāvābhyām prastāvebhyaḥ
Genitiveprastāvasya prastāvayoḥ prastāvānām
Locativeprastāve prastāvayoḥ prastāveṣu

Compound prastāva -

Adverb -prastāvam -prastāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria