Declension table of prasavakāla

Deva

MasculineSingularDualPlural
Nominativeprasavakālaḥ prasavakālau prasavakālāḥ
Vocativeprasavakāla prasavakālau prasavakālāḥ
Accusativeprasavakālam prasavakālau prasavakālān
Instrumentalprasavakālena prasavakālābhyām prasavakālaiḥ prasavakālebhiḥ
Dativeprasavakālāya prasavakālābhyām prasavakālebhyaḥ
Ablativeprasavakālāt prasavakālābhyām prasavakālebhyaḥ
Genitiveprasavakālasya prasavakālayoḥ prasavakālānām
Locativeprasavakāle prasavakālayoḥ prasavakāleṣu

Compound prasavakāla -

Adverb -prasavakālam -prasavakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria