Declension table of prasavāvasthā

Deva

FeminineSingularDualPlural
Nominativeprasavāvasthā prasavāvasthe prasavāvasthāḥ
Vocativeprasavāvasthe prasavāvasthe prasavāvasthāḥ
Accusativeprasavāvasthām prasavāvasthe prasavāvasthāḥ
Instrumentalprasavāvasthayā prasavāvasthābhyām prasavāvasthābhiḥ
Dativeprasavāvasthāyai prasavāvasthābhyām prasavāvasthābhyaḥ
Ablativeprasavāvasthāyāḥ prasavāvasthābhyām prasavāvasthābhyaḥ
Genitiveprasavāvasthāyāḥ prasavāvasthayoḥ prasavāvasthānām
Locativeprasavāvasthāyām prasavāvasthayoḥ prasavāvasthāsu

Adverb -prasavāvastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria