Declension table of prasavāvasthāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasavāvasthā | prasavāvasthe | prasavāvasthāḥ |
Vocative | prasavāvasthe | prasavāvasthe | prasavāvasthāḥ |
Accusative | prasavāvasthām | prasavāvasthe | prasavāvasthāḥ |
Instrumental | prasavāvasthayā | prasavāvasthābhyām | prasavāvasthābhiḥ |
Dative | prasavāvasthāyai | prasavāvasthābhyām | prasavāvasthābhyaḥ |
Ablative | prasavāvasthāyāḥ | prasavāvasthābhyām | prasavāvasthābhyaḥ |
Genitive | prasavāvasthāyāḥ | prasavāvasthayoḥ | prasavāvasthānām |
Locative | prasavāvasthāyām | prasavāvasthayoḥ | prasavāvasthāsu |