सुबन्तावली ?प्रसर्जन

Roma

पुमान्एकद्विबहु
प्रथमाप्रसर्जनः प्रसर्जनौ प्रसर्जनाः
सम्बोधनम्प्रसर्जन प्रसर्जनौ प्रसर्जनाः
द्वितीयाप्रसर्जनम् प्रसर्जनौ प्रसर्जनान्
तृतीयाप्रसर्जनेन प्रसर्जनाभ्याम् प्रसर्जनैः प्रसर्जनेभिः
चतुर्थीप्रसर्जनाय प्रसर्जनाभ्याम् प्रसर्जनेभ्यः
पञ्चमीप्रसर्जनात् प्रसर्जनाभ्याम् प्रसर्जनेभ्यः
षष्ठीप्रसर्जनस्य प्रसर्जनयोः प्रसर्जनानाम्
सप्तमीप्रसर्जने प्रसर्जनयोः प्रसर्जनेषु

समास प्रसर्जन

अव्यय ॰प्रसर्जनम् ॰प्रसर्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria