Declension table of prasannatva

Deva

NeuterSingularDualPlural
Nominativeprasannatvam prasannatve prasannatvāni
Vocativeprasannatva prasannatve prasannatvāni
Accusativeprasannatvam prasannatve prasannatvāni
Instrumentalprasannatvena prasannatvābhyām prasannatvaiḥ
Dativeprasannatvāya prasannatvābhyām prasannatvebhyaḥ
Ablativeprasannatvāt prasannatvābhyām prasannatvebhyaḥ
Genitiveprasannatvasya prasannatvayoḥ prasannatvānām
Locativeprasannatve prasannatvayoḥ prasannatveṣu

Compound prasannatva -

Adverb -prasannatvam -prasannatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria