सुबन्तावली ?प्रसन्नगात्रता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रसन्नगात्रता प्रसन्नगात्रते प्रसन्नगात्रताः
सम्बोधनम्प्रसन्नगात्रते प्रसन्नगात्रते प्रसन्नगात्रताः
द्वितीयाप्रसन्नगात्रताम् प्रसन्नगात्रते प्रसन्नगात्रताः
तृतीयाप्रसन्नगात्रतया प्रसन्नगात्रताभ्याम् प्रसन्नगात्रताभिः
चतुर्थीप्रसन्नगात्रतायै प्रसन्नगात्रताभ्याम् प्रसन्नगात्रताभ्यः
पञ्चमीप्रसन्नगात्रतायाः प्रसन्नगात्रताभ्याम् प्रसन्नगात्रताभ्यः
षष्ठीप्रसन्नगात्रतायाः प्रसन्नगात्रतयोः प्रसन्नगात्रतानाम्
सप्तमीप्रसन्नगात्रतायाम् प्रसन्नगात्रतयोः प्रसन्नगात्रतासु

अव्यय ॰प्रसन्नगात्रतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria