Declension table of ?prasamīkṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasamīkṣitā | prasamīkṣite | prasamīkṣitāḥ |
Vocative | prasamīkṣite | prasamīkṣite | prasamīkṣitāḥ |
Accusative | prasamīkṣitām | prasamīkṣite | prasamīkṣitāḥ |
Instrumental | prasamīkṣitayā | prasamīkṣitābhyām | prasamīkṣitābhiḥ |
Dative | prasamīkṣitāyai | prasamīkṣitābhyām | prasamīkṣitābhyaḥ |
Ablative | prasamīkṣitāyāḥ | prasamīkṣitābhyām | prasamīkṣitābhyaḥ |
Genitive | prasamīkṣitāyāḥ | prasamīkṣitayoḥ | prasamīkṣitānām |
Locative | prasamīkṣitāyām | prasamīkṣitayoḥ | prasamīkṣitāsu |