Declension table of prasakta

Deva

NeuterSingularDualPlural
Nominativeprasaktam prasakte prasaktāni
Vocativeprasakta prasakte prasaktāni
Accusativeprasaktam prasakte prasaktāni
Instrumentalprasaktena prasaktābhyām prasaktaiḥ
Dativeprasaktāya prasaktābhyām prasaktebhyaḥ
Ablativeprasaktāt prasaktābhyām prasaktebhyaḥ
Genitiveprasaktasya prasaktayoḥ prasaktānām
Locativeprasakte prasaktayoḥ prasakteṣu

Compound prasakta -

Adverb -prasaktam -prasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria