Declension table of prasakta

Deva

MasculineSingularDualPlural
Nominativeprasaktaḥ prasaktau prasaktāḥ
Vocativeprasakta prasaktau prasaktāḥ
Accusativeprasaktam prasaktau prasaktān
Instrumentalprasaktena prasaktābhyām prasaktaiḥ prasaktebhiḥ
Dativeprasaktāya prasaktābhyām prasaktebhyaḥ
Ablativeprasaktāt prasaktābhyām prasaktebhyaḥ
Genitiveprasaktasya prasaktayoḥ prasaktānām
Locativeprasakte prasaktayoḥ prasakteṣu

Compound prasakta -

Adverb -prasaktam -prasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria