सुबन्तावली प्रसज्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रसज्यः प्रसज्यौ प्रसज्याः
सम्बोधनम्प्रसज्य प्रसज्यौ प्रसज्याः
द्वितीयाप्रसज्यम् प्रसज्यौ प्रसज्यान्
तृतीयाप्रसज्येन प्रसज्याभ्याम् प्रसज्यैः प्रसज्येभिः
चतुर्थीप्रसज्याय प्रसज्याभ्याम् प्रसज्येभ्यः
पञ्चमीप्रसज्यात् प्रसज्याभ्याम् प्रसज्येभ्यः
षष्ठीप्रसज्यस्य प्रसज्ययोः प्रसज्यानाम्
सप्तमीप्रसज्ये प्रसज्ययोः प्रसज्येषु

समास प्रसज्य

अव्यय ॰प्रसज्यम् ॰प्रसज्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria