Declension table of prasaha

Deva

NeuterSingularDualPlural
Nominativeprasaham prasahe prasahāni
Vocativeprasaha prasahe prasahāni
Accusativeprasaham prasahe prasahāni
Instrumentalprasahena prasahābhyām prasahaiḥ
Dativeprasahāya prasahābhyām prasahebhyaḥ
Ablativeprasahāt prasahābhyām prasahebhyaḥ
Genitiveprasahasya prasahayoḥ prasahānām
Locativeprasahe prasahayoḥ prasaheṣu

Compound prasaha -

Adverb -prasaham -prasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria