Declension table of prasaṅgin

Deva

NeuterSingularDualPlural
Nominativeprasaṅgi prasaṅginī prasaṅgīni
Vocativeprasaṅgin prasaṅgi prasaṅginī prasaṅgīni
Accusativeprasaṅgi prasaṅginī prasaṅgīni
Instrumentalprasaṅginā prasaṅgibhyām prasaṅgibhiḥ
Dativeprasaṅgine prasaṅgibhyām prasaṅgibhyaḥ
Ablativeprasaṅginaḥ prasaṅgibhyām prasaṅgibhyaḥ
Genitiveprasaṅginaḥ prasaṅginoḥ prasaṅginām
Locativeprasaṅgini prasaṅginoḥ prasaṅgiṣu

Compound prasaṅgi -

Adverb -prasaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria